कल શબ્દ રૂપ

(નપુંસક લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
कलम्
कले
कलानि
સંબોધન
कल
कले
कलानि
દ્વિતીયા
कलम्
कले
कलानि
તૃતીયા
कलेन
कलाभ्याम्
कलैः
ચતુર્થી
कलाय
कलाभ्याम्
कलेभ्यः
પંચમી
कलात् / कलाद्
कलाभ्याम्
कलेभ्यः
ષષ્ઠી
कलस्य
कलयोः
कलानाम्
સપ્તમી
कले
कलयोः
कलेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
कलम्
कले
कलानि
સંબોધન
कल
कले
कलानि
દ્વિતીયા
कलम्
कले
कलानि
તૃતીયા
कलेन
कलाभ्याम्
कलैः
ચતુર્થી
कलाय
कलाभ्याम्
कलेभ्यः
પંચમી
कलात् / कलाद्
कलाभ्याम्
कलेभ्यः
ષષ્ઠી
कलस्य
कलयोः
कलानाम्
સપ્તમી
कले
कलयोः
कलेषु


અન્ય