कर्वन्ती ശബ്ദ രൂപ്

(സ്ത്രീലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
कर्वन्ती
कर्वन्त्यौ
कर्वन्त्यः
സംബോധന
कर्वन्ति
कर्वन्त्यौ
कर्वन्त्यः
ദ്വിതീയാ
कर्वन्तीम्
कर्वन्त्यौ
कर्वन्तीः
തൃതീയാ
कर्वन्त्या
कर्वन्तीभ्याम्
कर्वन्तीभिः
ചതുർഥീ
कर्वन्त्यै
कर्वन्तीभ्याम्
कर्वन्तीभ्यः
പഞ്ചമീ
कर्वन्त्याः
कर्वन्तीभ्याम्
कर्वन्तीभ्यः
ഷഷ്ഠീ
कर्वन्त्याः
कर्वन्त्योः
कर्वन्तीनाम्
സപ്തമീ
कर्वन्त्याम्
कर्वन्त्योः
कर्वन्तीषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
कर्वन्ती
कर्वन्त्यौ
कर्वन्त्यः
സംബോധന
कर्वन्ति
कर्वन्त्यौ
कर्वन्त्यः
ദ്വിതീയാ
कर्वन्तीम्
कर्वन्त्यौ
कर्वन्तीः
തൃതീയാ
कर्वन्त्या
कर्वन्तीभ्याम्
कर्वन्तीभिः
ചതുർഥീ
कर्वन्त्यै
कर्वन्तीभ्याम्
कर्वन्तीभ्यः
പഞ്ചമീ
कर्वन्त्याः
कर्वन्तीभ्याम्
कर्वन्तीभ्यः
ഷഷ്ഠീ
कर्वन्त्याः
कर्वन्त्योः
कर्वन्तीनाम्
സപ്തമീ
कर्वन्त्याम्
कर्वन्त्योः
कर्वन्तीषु