कर्वन्ती શબ્દ રૂપ

(સ્ત્રીલિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
कर्वन्ती
कर्वन्त्यौ
कर्वन्त्यः
સંબોધન
कर्वन्ति
कर्वन्त्यौ
कर्वन्त्यः
દ્વિતીયા
कर्वन्तीम्
कर्वन्त्यौ
कर्वन्तीः
તૃતીયા
कर्वन्त्या
कर्वन्तीभ्याम्
कर्वन्तीभिः
ચતુર્થી
कर्वन्त्यै
कर्वन्तीभ्याम्
कर्वन्तीभ्यः
પંચમી
कर्वन्त्याः
कर्वन्तीभ्याम्
कर्वन्तीभ्यः
ષષ્ઠી
कर्वन्त्याः
कर्वन्त्योः
कर्वन्तीनाम्
સપ્તમી
कर्वन्त्याम्
कर्वन्त्योः
कर्वन्तीषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
कर्वन्ती
कर्वन्त्यौ
कर्वन्त्यः
સંબોધન
कर्वन्ति
कर्वन्त्यौ
कर्वन्त्यः
દ્વિતીયા
कर्वन्तीम्
कर्वन्त्यौ
कर्वन्तीः
તૃતીયા
कर्वन्त्या
कर्वन्तीभ्याम्
कर्वन्तीभिः
ચતુર્થી
कर्वन्त्यै
कर्वन्तीभ्याम्
कर्वन्तीभ्यः
પંચમી
कर्वन्त्याः
कर्वन्तीभ्याम्
कर्वन्तीभ्यः
ષષ્ઠી
कर्वन्त्याः
कर्वन्त्योः
कर्वन्तीनाम्
સપ્તમી
कर्वन्त्याम्
कर्वन्त्योः
कर्वन्तीषु