कर्वन्ती শব্দ ৰূপ

(স্ত্ৰীলিংগ)
 
 
 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
कर्वन्ती
कर्वन्त्यौ
कर्वन्त्यः
সম্বোধন
कर्वन्ति
कर्वन्त्यौ
कर्वन्त्यः
দ্বিতীয়া
कर्वन्तीम्
कर्वन्त्यौ
कर्वन्तीः
তৃতীয়া
कर्वन्त्या
कर्वन्तीभ्याम्
कर्वन्तीभिः
চতুৰ্থী
कर्वन्त्यै
कर्वन्तीभ्याम्
कर्वन्तीभ्यः
পঞ্চমী
कर्वन्त्याः
कर्वन्तीभ्याम्
कर्वन्तीभ्यः
ষষ্ঠী
कर्वन्त्याः
कर्वन्त्योः
कर्वन्तीनाम्
সপ্তমী
कर्वन्त्याम्
कर्वन्त्योः
कर्वन्तीषु
 
এক.
দ্ৱি
বহু.
প্ৰথমা
कर्वन्ती
कर्वन्त्यौ
कर्वन्त्यः
সম্বোধন
कर्वन्ति
कर्वन्त्यौ
कर्वन्त्यः
দ্বিতীয়া
कर्वन्तीम्
कर्वन्त्यौ
कर्वन्तीः
তৃতীয়া
कर्वन्त्या
कर्वन्तीभ्याम्
कर्वन्तीभिः
চতুৰ্থী
कर्वन्त्यै
कर्वन्तीभ्याम्
कर्वन्तीभ्यः
পঞ্চমী
कर्वन्त्याः
कर्वन्तीभ्याम्
कर्वन्तीभ्यः
ষষ্ঠী
कर्वन्त्याः
कर्वन्त्योः
कर्वन्तीनाम्
সপ্তমী
कर्वन्त्याम्
कर्वन्त्योः
कर्वन्तीषु