कर्तृ શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
कर्ता
कर्तारौ
कर्तारः
સંબોધન
कर्तः
कर्तारौ
कर्तारः
દ્વિતીયા
कर्तारम्
कर्तारौ
कर्तॄन्
તૃતીયા
कर्त्रा
कर्तृभ्याम्
कर्तृभिः
ચતુર્થી
कर्त्रे
कर्तृभ्याम्
कर्तृभ्यः
પંચમી
कर्तुः
कर्तृभ्याम्
कर्तृभ्यः
ષષ્ઠી
कर्तुः
कर्त्रोः
कर्तॄणाम्
સપ્તમી
कर्तरि
कर्त्रोः
कर्तृषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
कर्ता
कर्तारौ
कर्तारः
સંબોધન
कर्तः
कर्तारौ
कर्तारः
દ્વિતીયા
कर्तारम्
कर्तारौ
कर्तॄन्
તૃતીયા
कर्त्रा
कर्तृभ्याम्
कर्तृभिः
ચતુર્થી
कर्त्रे
कर्तृभ्याम्
कर्तृभ्यः
પંચમી
कर्तुः
कर्तृभ्याम्
कर्तृभ्यः
ષષ્ઠી
कर्तुः
कर्त्रोः
कर्तॄणाम्
સપ્તમી
कर्तरि
कर्त्रोः
कर्तृषु


અન્ય