कर्तयितव्य ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
कर्तयितव्यः
कर्तयितव्यौ
कर्तयितव्याः
സംബോധന
कर्तयितव्य
कर्तयितव्यौ
कर्तयितव्याः
ദ്വിതീയാ
कर्तयितव्यम्
कर्तयितव्यौ
कर्तयितव्यान्
തൃതീയാ
कर्तयितव्येन
कर्तयितव्याभ्याम्
कर्तयितव्यैः
ചതുർഥീ
कर्तयितव्याय
कर्तयितव्याभ्याम्
कर्तयितव्येभ्यः
പഞ്ചമീ
कर्तयितव्यात् / कर्तयितव्याद्
कर्तयितव्याभ्याम्
कर्तयितव्येभ्यः
ഷഷ്ഠീ
कर्तयितव्यस्य
कर्तयितव्ययोः
कर्तयितव्यानाम्
സപ്തമീ
कर्तयितव्ये
कर्तयितव्ययोः
कर्तयितव्येषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
कर्तयितव्यः
कर्तयितव्यौ
कर्तयितव्याः
സംബോധന
कर्तयितव्य
कर्तयितव्यौ
कर्तयितव्याः
ദ്വിതീയാ
कर्तयितव्यम्
कर्तयितव्यौ
कर्तयितव्यान्
തൃതീയാ
कर्तयितव्येन
कर्तयितव्याभ्याम्
कर्तयितव्यैः
ചതുർഥീ
कर्तयितव्याय
कर्तयितव्याभ्याम्
कर्तयितव्येभ्यः
പഞ്ചമീ
कर्तयितव्यात् / कर्तयितव्याद्
कर्तयितव्याभ्याम्
कर्तयितव्येभ्यः
ഷഷ്ഠീ
कर्तयितव्यस्य
कर्तयितव्ययोः
कर्तयितव्यानाम्
സപ്തമീ
कर्तयितव्ये
कर्तयितव्ययोः
कर्तयितव्येषु


മറ്റുള്ളവ