कर्तयितव्य શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
कर्तयितव्यः
कर्तयितव्यौ
कर्तयितव्याः
સંબોધન
कर्तयितव्य
कर्तयितव्यौ
कर्तयितव्याः
દ્વિતીયા
कर्तयितव्यम्
कर्तयितव्यौ
कर्तयितव्यान्
તૃતીયા
कर्तयितव्येन
कर्तयितव्याभ्याम्
कर्तयितव्यैः
ચતુર્થી
कर्तयितव्याय
कर्तयितव्याभ्याम्
कर्तयितव्येभ्यः
પંચમી
कर्तयितव्यात् / कर्तयितव्याद्
कर्तयितव्याभ्याम्
कर्तयितव्येभ्यः
ષષ્ઠી
कर्तयितव्यस्य
कर्तयितव्ययोः
कर्तयितव्यानाम्
સપ્તમી
कर्तयितव्ये
कर्तयितव्ययोः
कर्तयितव्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
कर्तयितव्यः
कर्तयितव्यौ
कर्तयितव्याः
સંબોધન
कर्तयितव्य
कर्तयितव्यौ
कर्तयितव्याः
દ્વિતીયા
कर्तयितव्यम्
कर्तयितव्यौ
कर्तयितव्यान्
તૃતીયા
कर्तयितव्येन
कर्तयितव्याभ्याम्
कर्तयितव्यैः
ચતુર્થી
कर्तयितव्याय
कर्तयितव्याभ्याम्
कर्तयितव्येभ्यः
પંચમી
कर्तयितव्यात् / कर्तयितव्याद्
कर्तयितव्याभ्याम्
कर्तयितव्येभ्यः
ષષ્ઠી
कर्तयितव्यस्य
कर्तयितव्ययोः
कर्तयितव्यानाम्
સપ્તમી
कर्तयितव्ये
कर्तयितव्ययोः
कर्तयितव्येषु


અન્ય