कर्तयितव्य Shabd Roop

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कर्तयितव्यः
कर्तयितव्यौ
कर्तयितव्याः
सम्बोधन
कर्तयितव्य
कर्तयितव्यौ
कर्तयितव्याः
द्वितीया
कर्तयितव्यम्
कर्तयितव्यौ
कर्तयितव्यान्
तृतीया
कर्तयितव्येन
कर्तयितव्याभ्याम्
कर्तयितव्यैः
चतुर्थी
कर्तयितव्याय
कर्तयितव्याभ्याम्
कर्तयितव्येभ्यः
पञ्चमी
कर्तयितव्यात् / कर्तयितव्याद्
कर्तयितव्याभ्याम्
कर्तयितव्येभ्यः
षष्ठी
कर्तयितव्यस्य
कर्तयितव्ययोः
कर्तयितव्यानाम्
सप्तमी
कर्तयितव्ये
कर्तयितव्ययोः
कर्तयितव्येषु
 
एक
द्वि
बहु
प्रथमा
कर्तयितव्यः
कर्तयितव्यौ
कर्तयितव्याः
सम्बोधन
कर्तयितव्य
कर्तयितव्यौ
कर्तयितव्याः
द्वितीया
कर्तयितव्यम्
कर्तयितव्यौ
कर्तयितव्यान्
तृतीया
कर्तयितव्येन
कर्तयितव्याभ्याम्
कर्तयितव्यैः
चतुर्थी
कर्तयितव्याय
कर्तयितव्याभ्याम्
कर्तयितव्येभ्यः
पञ्चमी
कर्तयितव्यात् / कर्तयितव्याद्
कर्तयितव्याभ्याम्
कर्तयितव्येभ्यः
षष्ठी
कर्तयितव्यस्य
कर्तयितव्ययोः
कर्तयितव्यानाम्
सप्तमी
कर्तयितव्ये
कर्तयितव्ययोः
कर्तयितव्येषु


Others