कर्ण ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
कर्णः
कर्णौ
कर्णाः
സംബോധന
कर्ण
कर्णौ
कर्णाः
ദ്വിതീയാ
कर्णम्
कर्णौ
कर्णान्
തൃതീയാ
कर्णेन
कर्णाभ्याम्
कर्णैः
ചതുർഥീ
कर्णाय
कर्णाभ्याम्
कर्णेभ्यः
പഞ്ചമീ
कर्णात् / कर्णाद्
कर्णाभ्याम्
कर्णेभ्यः
ഷഷ്ഠീ
कर्णस्य
कर्णयोः
कर्णानाम्
സപ്തമീ
कर्णे
कर्णयोः
कर्णेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
कर्णः
कर्णौ
कर्णाः
സംബോധന
कर्ण
कर्णौ
कर्णाः
ദ്വിതീയാ
कर्णम्
कर्णौ
कर्णान्
തൃതീയാ
कर्णेन
कर्णाभ्याम्
कर्णैः
ചതുർഥീ
कर्णाय
कर्णाभ्याम्
कर्णेभ्यः
പഞ്ചമീ
कर्णात् / कर्णाद्
कर्णाभ्याम्
कर्णेभ्यः
ഷഷ്ഠീ
कर्णस्य
कर्णयोः
कर्णानाम्
സപ്തമീ
कर्णे
कर्णयोः
कर्णेषु


മറ്റുള്ളവ