कर्ण શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
कर्णः
कर्णौ
कर्णाः
સંબોધન
कर्ण
कर्णौ
कर्णाः
દ્વિતીયા
कर्णम्
कर्णौ
कर्णान्
તૃતીયા
कर्णेन
कर्णाभ्याम्
कर्णैः
ચતુર્થી
कर्णाय
कर्णाभ्याम्
कर्णेभ्यः
પંચમી
कर्णात् / कर्णाद्
कर्णाभ्याम्
कर्णेभ्यः
ષષ્ઠી
कर्णस्य
कर्णयोः
कर्णानाम्
સપ્તમી
कर्णे
कर्णयोः
कर्णेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
कर्णः
कर्णौ
कर्णाः
સંબોધન
कर्ण
कर्णौ
कर्णाः
દ્વિતીયા
कर्णम्
कर्णौ
कर्णान्
તૃતીયા
कर्णेन
कर्णाभ्याम्
कर्णैः
ચતુર્થી
कर्णाय
कर्णाभ्याम्
कर्णेभ्यः
પંચમી
कर्णात् / कर्णाद्
कर्णाभ्याम्
कर्णेभ्यः
ષષ્ઠી
कर्णस्य
कर्णयोः
कर्णानाम्
સપ્તમી
कर्णे
कर्णयोः
कर्णेषु


અન્ય