कम्पित ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
कम्पितः
कम्पितौ
कम्पिताः
സംബോധന
कम्पित
कम्पितौ
कम्पिताः
ദ്വിതീയാ
कम्पितम्
कम्पितौ
कम्पितान्
തൃതീയാ
कम्पितेन
कम्पिताभ्याम्
कम्पितैः
ചതുർഥീ
कम्पिताय
कम्पिताभ्याम्
कम्पितेभ्यः
പഞ്ചമീ
कम्पितात् / कम्पिताद्
कम्पिताभ्याम्
कम्पितेभ्यः
ഷഷ്ഠീ
कम्पितस्य
कम्पितयोः
कम्पितानाम्
സപ്തമീ
कम्पिते
कम्पितयोः
कम्पितेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
कम्पितः
कम्पितौ
कम्पिताः
സംബോധന
कम्पित
कम्पितौ
कम्पिताः
ദ്വിതീയാ
कम्पितम्
कम्पितौ
कम्पितान्
തൃതീയാ
कम्पितेन
कम्पिताभ्याम्
कम्पितैः
ചതുർഥീ
कम्पिताय
कम्पिताभ्याम्
कम्पितेभ्यः
പഞ്ചമീ
कम्पितात् / कम्पिताद्
कम्पिताभ्याम्
कम्पितेभ्यः
ഷഷ്ഠീ
कम्पितस्य
कम्पितयोः
कम्पितानाम्
സപ്തമീ
कम्पिते
कम्पितयोः
कम्पितेषु


മറ്റുള്ളവ