कम्पित શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
कम्पितः
कम्पितौ
कम्पिताः
સંબોધન
कम्पित
कम्पितौ
कम्पिताः
દ્વિતીયા
कम्पितम्
कम्पितौ
कम्पितान्
તૃતીયા
कम्पितेन
कम्पिताभ्याम्
कम्पितैः
ચતુર્થી
कम्पिताय
कम्पिताभ्याम्
कम्पितेभ्यः
પંચમી
कम्पितात् / कम्पिताद्
कम्पिताभ्याम्
कम्पितेभ्यः
ષષ્ઠી
कम्पितस्य
कम्पितयोः
कम्पितानाम्
સપ્તમી
कम्पिते
कम्पितयोः
कम्पितेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
कम्पितः
कम्पितौ
कम्पिताः
સંબોધન
कम्पित
कम्पितौ
कम्पिताः
દ્વિતીયા
कम्पितम्
कम्पितौ
कम्पितान्
તૃતીયા
कम्पितेन
कम्पिताभ्याम्
कम्पितैः
ચતુર્થી
कम्पिताय
कम्पिताभ्याम्
कम्पितेभ्यः
પંચમી
कम्पितात् / कम्पिताद्
कम्पिताभ्याम्
कम्पितेभ्यः
ષષ્ઠી
कम्पितस्य
कम्पितयोः
कम्पितानाम्
સપ્તમી
कम्पिते
कम्पितयोः
कम्पितेषु


અન્ય