कबमान શબ્દ રૂપ

(નપુંસક લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
कबमानम्
कबमाने
कबमानानि
સંબોધન
कबमान
कबमाने
कबमानानि
દ્વિતીયા
कबमानम्
कबमाने
कबमानानि
તૃતીયા
कबमानेन
कबमानाभ्याम्
कबमानैः
ચતુર્થી
कबमानाय
कबमानाभ्याम्
कबमानेभ्यः
પંચમી
कबमानात् / कबमानाद्
कबमानाभ्याम्
कबमानेभ्यः
ષષ્ઠી
कबमानस्य
कबमानयोः
कबमानानाम्
સપ્તમી
कबमाने
कबमानयोः
कबमानेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
कबमानम्
कबमाने
कबमानानि
સંબોધન
कबमान
कबमाने
कबमानानि
દ્વિતીયા
कबमानम्
कबमाने
कबमानानि
તૃતીયા
कबमानेन
कबमानाभ्याम्
कबमानैः
ચતુર્થી
कबमानाय
कबमानाभ्याम्
कबमानेभ्यः
પંચમી
कबमानात् / कबमानाद्
कबमानाभ्याम्
कबमानेभ्यः
ષષ્ઠી
कबमानस्य
कबमानयोः
कबमानानाम्
સપ્તમી
कबमाने
कबमानयोः
कबमानेषु


અન્ય