कपिञ्जलन्याय શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
कपिञ्जलन्यायः
कपिञ्जलन्यायौ
कपिञ्जलन्यायाः
સંબોધન
कपिञ्जलन्याय
कपिञ्जलन्यायौ
कपिञ्जलन्यायाः
દ્વિતીયા
कपिञ्जलन्यायम्
कपिञ्जलन्यायौ
कपिञ्जलन्यायान्
તૃતીયા
कपिञ्जलन्यायेन
कपिञ्जलन्यायाभ्याम्
कपिञ्जलन्यायैः
ચતુર્થી
कपिञ्जलन्यायाय
कपिञ्जलन्यायाभ्याम्
कपिञ्जलन्यायेभ्यः
પંચમી
कपिञ्जलन्यायात् / कपिञ्जलन्यायाद्
कपिञ्जलन्यायाभ्याम्
कपिञ्जलन्यायेभ्यः
ષષ્ઠી
कपिञ्जलन्यायस्य
कपिञ्जलन्याययोः
कपिञ्जलन्यायानाम्
સપ્તમી
कपिञ्जलन्याये
कपिञ्जलन्याययोः
कपिञ्जलन्यायेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
कपिञ्जलन्यायः
कपिञ्जलन्यायौ
कपिञ्जलन्यायाः
સંબોધન
कपिञ्जलन्याय
कपिञ्जलन्यायौ
कपिञ्जलन्यायाः
દ્વિતીયા
कपिञ्जलन्यायम्
कपिञ्जलन्यायौ
कपिञ्जलन्यायान्
તૃતીયા
कपिञ्जलन्यायेन
कपिञ्जलन्यायाभ्याम्
कपिञ्जलन्यायैः
ચતુર્થી
कपिञ्जलन्यायाय
कपिञ्जलन्यायाभ्याम्
कपिञ्जलन्यायेभ्यः
પંચમી
कपिञ्जलन्यायात् / कपिञ्जलन्यायाद्
कपिञ्जलन्यायाभ्याम्
कपिञ्जलन्यायेभ्यः
ષષ્ઠી
कपिञ्जलन्यायस्य
कपिञ्जलन्याययोः
कपिञ्जलन्यायानाम्
સપ્તમી
कपिञ्जलन्याये
कपिञ्जलन्याययोः
कपिञ्जलन्यायेषु