कपमान શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
कपमानः
कपमानौ
कपमानाः
સંબોધન
कपमान
कपमानौ
कपमानाः
દ્વિતીયા
कपमानम्
कपमानौ
कपमानान्
તૃતીયા
कपमानेन
कपमानाभ्याम्
कपमानैः
ચતુર્થી
कपमानाय
कपमानाभ्याम्
कपमानेभ्यः
પંચમી
कपमानात् / कपमानाद्
कपमानाभ्याम्
कपमानेभ्यः
ષષ્ઠી
कपमानस्य
कपमानयोः
कपमानानाम्
સપ્તમી
कपमाने
कपमानयोः
कपमानेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
कपमानः
कपमानौ
कपमानाः
સંબોધન
कपमान
कपमानौ
कपमानाः
દ્વિતીયા
कपमानम्
कपमानौ
कपमानान्
તૃતીયા
कपमानेन
कपमानाभ्याम्
कपमानैः
ચતુર્થી
कपमानाय
कपमानाभ्याम्
कपमानेभ्यः
પંચમી
कपमानात् / कपमानाद्
कपमानाभ्याम्
कपमानेभ्यः
ષષ્ઠી
कपमानस्य
कपमानयोः
कपमानानाम्
સપ્તમી
कपमाने
कपमानयोः
कपमानेषु


અન્ય