कन्द्य શબ્દ રૂપ
(પુલ્લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
कन्द्यः
कन्द्यौ
कन्द्याः
સંબોધન
कन्द्य
कन्द्यौ
कन्द्याः
દ્વિતીયા
कन्द्यम्
कन्द्यौ
कन्द्यान्
તૃતીયા
कन्द्येन
कन्द्याभ्याम्
कन्द्यैः
ચતુર્થી
कन्द्याय
कन्द्याभ्याम्
कन्द्येभ्यः
પંચમી
कन्द्यात् / कन्द्याद्
कन्द्याभ्याम्
कन्द्येभ्यः
ષષ્ઠી
कन्द्यस्य
कन्द्ययोः
कन्द्यानाम्
સપ્તમી
कन्द्ये
कन्द्ययोः
कन्द्येषु
એક.
દ્વિ
બહુ.
પ્રથમા
कन्द्यः
कन्द्यौ
कन्द्याः
સંબોધન
कन्द्य
कन्द्यौ
कन्द्याः
દ્વિતીયા
कन्द्यम्
कन्द्यौ
कन्द्यान्
તૃતીયા
कन्द्येन
कन्द्याभ्याम्
कन्द्यैः
ચતુર્થી
कन्द्याय
कन्द्याभ्याम्
कन्द्येभ्यः
પંચમી
कन्द्यात् / कन्द्याद्
कन्द्याभ्याम्
कन्द्येभ्यः
ષષ્ઠી
कन्द्यस्य
कन्द्ययोः
कन्द्यानाम्
સપ્તમી
कन्द्ये
कन्द्ययोः
कन्द्येषु
અન્ય