कन्दमान ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
कन्दमानः
कन्दमानौ
कन्दमानाः
സംബോധന
कन्दमान
कन्दमानौ
कन्दमानाः
ദ്വിതീയാ
कन्दमानम्
कन्दमानौ
कन्दमानान्
തൃതീയാ
कन्दमानेन
कन्दमानाभ्याम्
कन्दमानैः
ചതുർഥീ
कन्दमानाय
कन्दमानाभ्याम्
कन्दमानेभ्यः
പഞ്ചമീ
कन्दमानात् / कन्दमानाद्
कन्दमानाभ्याम्
कन्दमानेभ्यः
ഷഷ്ഠീ
कन्दमानस्य
कन्दमानयोः
कन्दमानानाम्
സപ്തമീ
कन्दमाने
कन्दमानयोः
कन्दमानेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
कन्दमानः
कन्दमानौ
कन्दमानाः
സംബോധന
कन्दमान
कन्दमानौ
कन्दमानाः
ദ്വിതീയാ
कन्दमानम्
कन्दमानौ
कन्दमानान्
തൃതീയാ
कन्दमानेन
कन्दमानाभ्याम्
कन्दमानैः
ചതുർഥീ
कन्दमानाय
कन्दमानाभ्याम्
कन्दमानेभ्यः
പഞ്ചമീ
कन्दमानात् / कन्दमानाद्
कन्दमानाभ्याम्
कन्दमानेभ्यः
ഷഷ്ഠീ
कन्दमानस्य
कन्दमानयोः
कन्दमानानाम्
സപ്തമീ
कन्दमाने
कन्दमानयोः
कन्दमानेषु


മറ്റുള്ളവ