कन्दमान શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
कन्दमानः
कन्दमानौ
कन्दमानाः
સંબોધન
कन्दमान
कन्दमानौ
कन्दमानाः
દ્વિતીયા
कन्दमानम्
कन्दमानौ
कन्दमानान्
તૃતીયા
कन्दमानेन
कन्दमानाभ्याम्
कन्दमानैः
ચતુર્થી
कन्दमानाय
कन्दमानाभ्याम्
कन्दमानेभ्यः
પંચમી
कन्दमानात् / कन्दमानाद्
कन्दमानाभ्याम्
कन्दमानेभ्यः
ષષ્ઠી
कन्दमानस्य
कन्दमानयोः
कन्दमानानाम्
સપ્તમી
कन्दमाने
कन्दमानयोः
कन्दमानेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
कन्दमानः
कन्दमानौ
कन्दमानाः
સંબોધન
कन्दमान
कन्दमानौ
कन्दमानाः
દ્વિતીયા
कन्दमानम्
कन्दमानौ
कन्दमानान्
તૃતીયા
कन्दमानेन
कन्दमानाभ्याम्
कन्दमानैः
ચતુર્થી
कन्दमानाय
कन्दमानाभ्याम्
कन्दमानेभ्यः
પંચમી
कन्दमानात् / कन्दमानाद्
कन्दमानाभ्याम्
कन्दमानेभ्यः
ષષ્ઠી
कन्दमानस्य
कन्दमानयोः
कन्दमानानाम्
સપ્તમી
कन्दमाने
कन्दमानयोः
कन्दमानेषु


અન્ય