कनीयस् શબ્દ રૂપ

(નપુંસક લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
कनीयः
कनीयसी
कनीयांसि
સંબોધન
कनीयः
कनीयसी
कनीयांसि
દ્વિતીયા
कनीयः
कनीयसी
कनीयांसि
તૃતીયા
कनीयसा
कनीयोभ्याम्
कनीयोभिः
ચતુર્થી
कनीयसे
कनीयोभ्याम्
कनीयोभ्यः
પંચમી
कनीयसः
कनीयोभ्याम्
कनीयोभ्यः
ષષ્ઠી
कनीयसः
कनीयसोः
कनीयसाम्
સપ્તમી
कनीयसि
कनीयसोः
कनीयःसु / कनीयस्सु
 
એક.
દ્વિ
બહુ.
પ્રથમા
कनीयः
कनीयसी
कनीयांसि
સંબોધન
कनीयः
कनीयसी
कनीयांसि
દ્વિતીયા
कनीयः
कनीयसी
कनीयांसि
તૃતીયા
कनीयसा
कनीयोभ्याम्
कनीयोभिः
ચતુર્થી
कनीयसे
कनीयोभ्याम्
कनीयोभ्यः
પંચમી
कनीयसः
कनीयोभ्याम्
कनीयोभ्यः
ષષ્ઠી
कनीयसः
कनीयसोः
कनीयसाम्
સપ્તમી
कनीयसि
कनीयसोः
कनीयःसु / कनीयस्सु


અન્ય