कनिष्क શબ્દ રૂપ
(પુલ્લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
कनिष्कः
कनिष्कौ
कनिष्काः
સંબોધન
कनिष्क
कनिष्कौ
कनिष्काः
દ્વિતીયા
कनिष्कम्
कनिष्कौ
कनिष्कान्
તૃતીયા
कनिष्केण
कनिष्काभ्याम्
कनिष्कैः
ચતુર્થી
कनिष्काय
कनिष्काभ्याम्
कनिष्केभ्यः
પંચમી
कनिष्कात् / कनिष्काद्
कनिष्काभ्याम्
कनिष्केभ्यः
ષષ્ઠી
कनिष्कस्य
कनिष्कयोः
कनिष्काणाम्
સપ્તમી
कनिष्के
कनिष्कयोः
कनिष्केषु
એક.
દ્વિ
બહુ.
પ્રથમા
कनिष्कः
कनिष्कौ
कनिष्काः
સંબોધન
कनिष्क
कनिष्कौ
कनिष्काः
દ્વિતીયા
कनिष्कम्
कनिष्कौ
कनिष्कान्
તૃતીયા
कनिष्केण
कनिष्काभ्याम्
कनिष्कैः
ચતુર્થી
कनिष्काय
कनिष्काभ्याम्
कनिष्केभ्यः
પંચમી
कनिष्कात् / कनिष्काद्
कनिष्काभ्याम्
कनिष्केभ्यः
ષષ્ઠી
कनिष्कस्य
कनिष्कयोः
कनिष्काणाम्
સપ્તમી
कनिष्के
कनिष्कयोः
कनिष्केषु