कदित ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
कदितः
कदितौ
कदिताः
സംബോധന
कदित
कदितौ
कदिताः
ദ്വിതീയാ
कदितम्
कदितौ
कदितान्
തൃതീയാ
कदितेन
कदिताभ्याम्
कदितैः
ചതുർഥീ
कदिताय
कदिताभ्याम्
कदितेभ्यः
പഞ്ചമീ
कदितात् / कदिताद्
कदिताभ्याम्
कदितेभ्यः
ഷഷ്ഠീ
कदितस्य
कदितयोः
कदितानाम्
സപ്തമീ
कदिते
कदितयोः
कदितेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
कदितः
कदितौ
कदिताः
സംബോധന
कदित
कदितौ
कदिताः
ദ്വിതീയാ
कदितम्
कदितौ
कदितान्
തൃതീയാ
कदितेन
कदिताभ्याम्
कदितैः
ചതുർഥീ
कदिताय
कदिताभ्याम्
कदितेभ्यः
പഞ്ചമീ
कदितात् / कदिताद्
कदिताभ्याम्
कदितेभ्यः
ഷഷ്ഠീ
कदितस्य
कदितयोः
कदितानाम्
സപ്തമീ
कदिते
कदितयोः
कदितेषु


മറ്റുള്ളവ