कदित શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
कदितः
कदितौ
कदिताः
સંબોધન
कदित
कदितौ
कदिताः
દ્વિતીયા
कदितम्
कदितौ
कदितान्
તૃતીયા
कदितेन
कदिताभ्याम्
कदितैः
ચતુર્થી
कदिताय
कदिताभ्याम्
कदितेभ्यः
પંચમી
कदितात् / कदिताद्
कदिताभ्याम्
कदितेभ्यः
ષષ્ઠી
कदितस्य
कदितयोः
कदितानाम्
સપ્તમી
कदिते
कदितयोः
कदितेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
कदितः
कदितौ
कदिताः
સંબોધન
कदित
कदितौ
कदिताः
દ્વિતીયા
कदितम्
कदितौ
कदितान्
તૃતીયા
कदितेन
कदिताभ्याम्
कदितैः
ચતુર્થી
कदिताय
कदिताभ्याम्
कदितेभ्यः
પંચમી
कदितात् / कदिताद्
कदिताभ्याम्
कदितेभ्यः
ષષ્ઠી
कदितस्य
कदितयोः
कदितानाम्
સપ્તમી
कदिते
कदितयोः
कदितेषु


અન્ય