कथयितव्य ശബ്ദ രൂപ്
(പുല്ലിംഗം)
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
कथयितव्यः
कथयितव्यौ
कथयितव्याः
സംബോധന
कथयितव्य
कथयितव्यौ
कथयितव्याः
ദ്വിതീയാ
कथयितव्यम्
कथयितव्यौ
कथयितव्यान्
തൃതീയാ
कथयितव्येन
कथयितव्याभ्याम्
कथयितव्यैः
ചതുർഥീ
कथयितव्याय
कथयितव्याभ्याम्
कथयितव्येभ्यः
പഞ്ചമീ
कथयितव्यात् / कथयितव्याद्
कथयितव्याभ्याम्
कथयितव्येभ्यः
ഷഷ്ഠീ
कथयितव्यस्य
कथयितव्ययोः
कथयितव्यानाम्
സപ്തമീ
कथयितव्ये
कथयितव्ययोः
कथयितव्येषु
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
कथयितव्यः
कथयितव्यौ
कथयितव्याः
സംബോധന
कथयितव्य
कथयितव्यौ
कथयितव्याः
ദ്വിതീയാ
कथयितव्यम्
कथयितव्यौ
कथयितव्यान्
തൃതീയാ
कथयितव्येन
कथयितव्याभ्याम्
कथयितव्यैः
ചതുർഥീ
कथयितव्याय
कथयितव्याभ्याम्
कथयितव्येभ्यः
പഞ്ചമീ
कथयितव्यात् / कथयितव्याद्
कथयितव्याभ्याम्
कथयितव्येभ्यः
ഷഷ്ഠീ
कथयितव्यस्य
कथयितव्ययोः
कथयितव्यानाम्
സപ്തമീ
कथयितव्ये
कथयितव्ययोः
कथयितव्येषु
മറ്റുള്ളവ