कत्रयितव्य ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
कत्रयितव्यः
कत्रयितव्यौ
कत्रयितव्याः
സംബോധന
कत्रयितव्य
कत्रयितव्यौ
कत्रयितव्याः
ദ്വിതീയാ
कत्रयितव्यम्
कत्रयितव्यौ
कत्रयितव्यान्
തൃതീയാ
कत्रयितव्येन
कत्रयितव्याभ्याम्
कत्रयितव्यैः
ചതുർഥീ
कत्रयितव्याय
कत्रयितव्याभ्याम्
कत्रयितव्येभ्यः
പഞ്ചമീ
कत्रयितव्यात् / कत्रयितव्याद्
कत्रयितव्याभ्याम्
कत्रयितव्येभ्यः
ഷഷ്ഠീ
कत्रयितव्यस्य
कत्रयितव्ययोः
कत्रयितव्यानाम्
സപ്തമീ
कत्रयितव्ये
कत्रयितव्ययोः
कत्रयितव्येषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
कत्रयितव्यः
कत्रयितव्यौ
कत्रयितव्याः
സംബോധന
कत्रयितव्य
कत्रयितव्यौ
कत्रयितव्याः
ദ്വിതീയാ
कत्रयितव्यम्
कत्रयितव्यौ
कत्रयितव्यान्
തൃതീയാ
कत्रयितव्येन
कत्रयितव्याभ्याम्
कत्रयितव्यैः
ചതുർഥീ
कत्रयितव्याय
कत्रयितव्याभ्याम्
कत्रयितव्येभ्यः
പഞ്ചമീ
कत्रयितव्यात् / कत्रयितव्याद्
कत्रयितव्याभ्याम्
कत्रयितव्येभ्यः
ഷഷ്ഠീ
कत्रयितव्यस्य
कत्रयितव्ययोः
कत्रयितव्यानाम्
സപ്തമീ
कत्रयितव्ये
कत्रयितव्ययोः
कत्रयितव्येषु


മറ്റുള്ളവ