कत्रयितव्य શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
कत्रयितव्यः
कत्रयितव्यौ
कत्रयितव्याः
સંબોધન
कत्रयितव्य
कत्रयितव्यौ
कत्रयितव्याः
દ્વિતીયા
कत्रयितव्यम्
कत्रयितव्यौ
कत्रयितव्यान्
તૃતીયા
कत्रयितव्येन
कत्रयितव्याभ्याम्
कत्रयितव्यैः
ચતુર્થી
कत्रयितव्याय
कत्रयितव्याभ्याम्
कत्रयितव्येभ्यः
પંચમી
कत्रयितव्यात् / कत्रयितव्याद्
कत्रयितव्याभ्याम्
कत्रयितव्येभ्यः
ષષ્ઠી
कत्रयितव्यस्य
कत्रयितव्ययोः
कत्रयितव्यानाम्
સપ્તમી
कत्रयितव्ये
कत्रयितव्ययोः
कत्रयितव्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
कत्रयितव्यः
कत्रयितव्यौ
कत्रयितव्याः
સંબોધન
कत्रयितव्य
कत्रयितव्यौ
कत्रयितव्याः
દ્વિતીયા
कत्रयितव्यम्
कत्रयितव्यौ
कत्रयितव्यान्
તૃતીયા
कत्रयितव्येन
कत्रयितव्याभ्याम्
कत्रयितव्यैः
ચતુર્થી
कत्रयितव्याय
कत्रयितव्याभ्याम्
कत्रयितव्येभ्यः
પંચમી
कत्रयितव्यात् / कत्रयितव्याद्
कत्रयितव्याभ्याम्
कत्रयितव्येभ्यः
ષષ્ઠી
कत्रयितव्यस्य
कत्रयितव्ययोः
कत्रयितव्यानाम्
સપ્તમી
कत्रयितव्ये
कत्रयितव्ययोः
कत्रयितव्येषु


અન્ય