कत्रक શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
कत्रकः
कत्रकौ
कत्रकाः
સંબોધન
कत्रक
कत्रकौ
कत्रकाः
દ્વિતીયા
कत्रकम्
कत्रकौ
कत्रकान्
તૃતીયા
कत्रकेण
कत्रकाभ्याम्
कत्रकैः
ચતુર્થી
कत्रकाय
कत्रकाभ्याम्
कत्रकेभ्यः
પંચમી
कत्रकात् / कत्रकाद्
कत्रकाभ्याम्
कत्रकेभ्यः
ષષ્ઠી
कत्रकस्य
कत्रकयोः
कत्रकाणाम्
સપ્તમી
कत्रके
कत्रकयोः
कत्रकेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
कत्रकः
कत्रकौ
कत्रकाः
સંબોધન
कत्रक
कत्रकौ
कत्रकाः
દ્વિતીયા
कत्रकम्
कत्रकौ
कत्रकान्
તૃતીયા
कत्रकेण
कत्रकाभ्याम्
कत्रकैः
ચતુર્થી
कत्रकाय
कत्रकाभ्याम्
कत्रकेभ्यः
પંચમી
कत्रकात् / कत्रकाद्
कत्रकाभ्याम्
कत्रकेभ्यः
ષષ્ઠી
कत्रकस्य
कत्रकयोः
कत्रकाणाम्
સપ્તમી
कत्रके
कत्रकयोः
कत्रकेषु


અન્ય