कत्थनीय ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
कत्थनीयः
कत्थनीयौ
कत्थनीयाः
സംബോധന
कत्थनीय
कत्थनीयौ
कत्थनीयाः
ദ്വിതീയാ
कत्थनीयम्
कत्थनीयौ
कत्थनीयान्
തൃതീയാ
कत्थनीयेन
कत्थनीयाभ्याम्
कत्थनीयैः
ചതുർഥീ
कत्थनीयाय
कत्थनीयाभ्याम्
कत्थनीयेभ्यः
പഞ്ചമീ
कत्थनीयात् / कत्थनीयाद्
कत्थनीयाभ्याम्
कत्थनीयेभ्यः
ഷഷ്ഠീ
कत्थनीयस्य
कत्थनीययोः
कत्थनीयानाम्
സപ്തമീ
कत्थनीये
कत्थनीययोः
कत्थनीयेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
कत्थनीयः
कत्थनीयौ
कत्थनीयाः
സംബോധന
कत्थनीय
कत्थनीयौ
कत्थनीयाः
ദ്വിതീയാ
कत्थनीयम्
कत्थनीयौ
कत्थनीयान्
തൃതീയാ
कत्थनीयेन
कत्थनीयाभ्याम्
कत्थनीयैः
ചതുർഥീ
कत्थनीयाय
कत्थनीयाभ्याम्
कत्थनीयेभ्यः
പഞ്ചമീ
कत्थनीयात् / कत्थनीयाद्
कत्थनीयाभ्याम्
कत्थनीयेभ्यः
ഷഷ്ഠീ
कत्थनीयस्य
कत्थनीययोः
कत्थनीयानाम्
സപ്തമീ
कत्थनीये
कत्थनीययोः
कत्थनीयेषु


മറ്റുള്ളവ