कत्थनीय શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
कत्थनीयः
कत्थनीयौ
कत्थनीयाः
સંબોધન
कत्थनीय
कत्थनीयौ
कत्थनीयाः
દ્વિતીયા
कत्थनीयम्
कत्थनीयौ
कत्थनीयान्
તૃતીયા
कत्थनीयेन
कत्थनीयाभ्याम्
कत्थनीयैः
ચતુર્થી
कत्थनीयाय
कत्थनीयाभ्याम्
कत्थनीयेभ्यः
પંચમી
कत्थनीयात् / कत्थनीयाद्
कत्थनीयाभ्याम्
कत्थनीयेभ्यः
ષષ્ઠી
कत्थनीयस्य
कत्थनीययोः
कत्थनीयानाम्
સપ્તમી
कत्थनीये
कत्थनीययोः
कत्थनीयेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
कत्थनीयः
कत्थनीयौ
कत्थनीयाः
સંબોધન
कत्थनीय
कत्थनीयौ
कत्थनीयाः
દ્વિતીયા
कत्थनीयम्
कत्थनीयौ
कत्थनीयान्
તૃતીયા
कत्थनीयेन
कत्थनीयाभ्याम्
कत्थनीयैः
ચતુર્થી
कत्थनीयाय
कत्थनीयाभ्याम्
कत्थनीयेभ्यः
પંચમી
कत्थनीयात् / कत्थनीयाद्
कत्थनीयाभ्याम्
कत्थनीयेभ्यः
ષષ્ઠી
कत्थनीयस्य
कत्थनीययोः
कत्थनीयानाम्
સપ્તમી
कत्थनीये
कत्थनीययोः
कत्थनीयेषु


અન્ય