कण्डितृ ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
कण्डिता
कण्डितारौ
कण्डितारः
സംബോധന
कण्डितः
कण्डितारौ
कण्डितारः
ദ്വിതീയാ
कण्डितारम्
कण्डितारौ
कण्डितॄन्
തൃതീയാ
कण्डित्रा
कण्डितृभ्याम्
कण्डितृभिः
ചതുർഥീ
कण्डित्रे
कण्डितृभ्याम्
कण्डितृभ्यः
പഞ്ചമീ
कण्डितुः
कण्डितृभ्याम्
कण्डितृभ्यः
ഷഷ്ഠീ
कण्डितुः
कण्डित्रोः
कण्डितॄणाम्
സപ്തമീ
कण्डितरि
कण्डित्रोः
कण्डितृषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
कण्डिता
कण्डितारौ
कण्डितारः
സംബോധന
कण्डितः
कण्डितारौ
कण्डितारः
ദ്വിതീയാ
कण्डितारम्
कण्डितारौ
कण्डितॄन्
തൃതീയാ
कण्डित्रा
कण्डितृभ्याम्
कण्डितृभिः
ചതുർഥീ
कण्डित्रे
कण्डितृभ्याम्
कण्डितृभ्यः
പഞ്ചമീ
कण्डितुः
कण्डितृभ्याम्
कण्डितृभ्यः
ഷഷ്ഠീ
कण्डितुः
कण्डित्रोः
कण्डितॄणाम्
സപ്തമീ
कण्डितरि
कण्डित्रोः
कण्डितृषु


മറ്റുള്ളവ