कण्डितृ શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
कण्डिता
कण्डितारौ
कण्डितारः
સંબોધન
कण्डितः
कण्डितारौ
कण्डितारः
દ્વિતીયા
कण्डितारम्
कण्डितारौ
कण्डितॄन्
તૃતીયા
कण्डित्रा
कण्डितृभ्याम्
कण्डितृभिः
ચતુર્થી
कण्डित्रे
कण्डितृभ्याम्
कण्डितृभ्यः
પંચમી
कण्डितुः
कण्डितृभ्याम्
कण्डितृभ्यः
ષષ્ઠી
कण्डितुः
कण्डित्रोः
कण्डितॄणाम्
સપ્તમી
कण्डितरि
कण्डित्रोः
कण्डितृषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
कण्डिता
कण्डितारौ
कण्डितारः
સંબોધન
कण्डितः
कण्डितारौ
कण्डितारः
દ્વિતીયા
कण्डितारम्
कण्डितारौ
कण्डितॄन्
તૃતીયા
कण्डित्रा
कण्डितृभ्याम्
कण्डितृभिः
ચતુર્થી
कण्डित्रे
कण्डितृभ्याम्
कण्डितृभ्यः
પંચમી
कण्डितुः
कण्डितृभ्याम्
कण्डितृभ्यः
ષષ્ઠી
कण्डितुः
कण्डित्रोः
कण्डितॄणाम्
સપ્તમી
कण्डितरि
कण्डित्रोः
कण्डितृषु


અન્ય