कण्डितृ শব্দ ৰূপ

(পুংলিংগ )
 
 
 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
कण्डिता
कण्डितारौ
कण्डितारः
সম্বোধন
कण्डितः
कण्डितारौ
कण्डितारः
দ্বিতীয়া
कण्डितारम्
कण्डितारौ
कण्डितॄन्
তৃতীয়া
कण्डित्रा
कण्डितृभ्याम्
कण्डितृभिः
চতুৰ্থী
कण्डित्रे
कण्डितृभ्याम्
कण्डितृभ्यः
পঞ্চমী
कण्डितुः
कण्डितृभ्याम्
कण्डितृभ्यः
ষষ্ঠী
कण्डितुः
कण्डित्रोः
कण्डितॄणाम्
সপ্তমী
कण्डितरि
कण्डित्रोः
कण्डितृषु
 
এক.
দ্ৱি
বহু.
প্ৰথমা
कण्डिता
कण्डितारौ
कण्डितारः
সম্বোধন
कण्डितः
कण्डितारौ
कण्डितारः
দ্বিতীয়া
कण्डितारम्
कण्डितारौ
कण्डितॄन्
তৃতীয়া
कण्डित्रा
कण्डितृभ्याम्
कण्डितृभिः
চতুৰ্থী
कण्डित्रे
कण्डितृभ्याम्
कण्डितृभ्यः
পঞ্চমী
कण्डितुः
कण्डितृभ्याम्
कण्डितृभ्यः
ষষ্ঠী
कण्डितुः
कण्डित्रोः
कण्डितॄणाम्
সপ্তমী
कण्डितरि
कण्डित्रोः
कण्डितृषु


অন্য