कण्डयमान શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
कण्डयमानः
कण्डयमानौ
कण्डयमानाः
સંબોધન
कण्डयमान
कण्डयमानौ
कण्डयमानाः
દ્વિતીયા
कण्डयमानम्
कण्डयमानौ
कण्डयमानान्
તૃતીયા
कण्डयमानेन
कण्डयमानाभ्याम्
कण्डयमानैः
ચતુર્થી
कण्डयमानाय
कण्डयमानाभ्याम्
कण्डयमानेभ्यः
પંચમી
कण्डयमानात् / कण्डयमानाद्
कण्डयमानाभ्याम्
कण्डयमानेभ्यः
ષષ્ઠી
कण्डयमानस्य
कण्डयमानयोः
कण्डयमानानाम्
સપ્તમી
कण्डयमाने
कण्डयमानयोः
कण्डयमानेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
कण्डयमानः
कण्डयमानौ
कण्डयमानाः
સંબોધન
कण्डयमान
कण्डयमानौ
कण्डयमानाः
દ્વિતીયા
कण्डयमानम्
कण्डयमानौ
कण्डयमानान्
તૃતીયા
कण्डयमानेन
कण्डयमानाभ्याम्
कण्डयमानैः
ચતુર્થી
कण्डयमानाय
कण्डयमानाभ्याम्
कण्डयमानेभ्यः
પંચમી
कण्डयमानात् / कण्डयमानाद्
कण्डयमानाभ्याम्
कण्डयमानेभ्यः
ષષ્ઠી
कण्डयमानस्य
कण्डयमानयोः
कण्डयमानानाम्
સપ્તમી
कण्डयमाने
कण्डयमानयोः
कण्डयमानेषु


અન્ય