कण्डमान ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
कण्डमानः
कण्डमानौ
कण्डमानाः
സംബോധന
कण्डमान
कण्डमानौ
कण्डमानाः
ദ്വിതീയാ
कण्डमानम्
कण्डमानौ
कण्डमानान्
തൃതീയാ
कण्डमानेन
कण्डमानाभ्याम्
कण्डमानैः
ചതുർഥീ
कण्डमानाय
कण्डमानाभ्याम्
कण्डमानेभ्यः
പഞ്ചമീ
कण्डमानात् / कण्डमानाद्
कण्डमानाभ्याम्
कण्डमानेभ्यः
ഷഷ്ഠീ
कण्डमानस्य
कण्डमानयोः
कण्डमानानाम्
സപ്തമീ
कण्डमाने
कण्डमानयोः
कण्डमानेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
कण्डमानः
कण्डमानौ
कण्डमानाः
സംബോധന
कण्डमान
कण्डमानौ
कण्डमानाः
ദ്വിതീയാ
कण्डमानम्
कण्डमानौ
कण्डमानान्
തൃതീയാ
कण्डमानेन
कण्डमानाभ्याम्
कण्डमानैः
ചതുർഥീ
कण्डमानाय
कण्डमानाभ्याम्
कण्डमानेभ्यः
പഞ്ചമീ
कण्डमानात् / कण्डमानाद्
कण्डमानाभ्याम्
कण्डमानेभ्यः
ഷഷ്ഠീ
कण्डमानस्य
कण्डमानयोः
कण्डमानानाम्
സപ്തമീ
कण्डमाने
कण्डमानयोः
कण्डमानेषु


മറ്റുള്ളവ