कण्डमान શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
कण्डमानः
कण्डमानौ
कण्डमानाः
સંબોધન
कण्डमान
कण्डमानौ
कण्डमानाः
દ્વિતીયા
कण्डमानम्
कण्डमानौ
कण्डमानान्
તૃતીયા
कण्डमानेन
कण्डमानाभ्याम्
कण्डमानैः
ચતુર્થી
कण्डमानाय
कण्डमानाभ्याम्
कण्डमानेभ्यः
પંચમી
कण्डमानात् / कण्डमानाद्
कण्डमानाभ्याम्
कण्डमानेभ्यः
ષષ્ઠી
कण्डमानस्य
कण्डमानयोः
कण्डमानानाम्
સપ્તમી
कण्डमाने
कण्डमानयोः
कण्डमानेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
कण्डमानः
कण्डमानौ
कण्डमानाः
સંબોધન
कण्डमान
कण्डमानौ
कण्डमानाः
દ્વિતીયા
कण्डमानम्
कण्डमानौ
कण्डमानान्
તૃતીયા
कण्डमानेन
कण्डमानाभ्याम्
कण्डमानैः
ચતુર્થી
कण्डमानाय
कण्डमानाभ्याम्
कण्डमानेभ्यः
પંચમી
कण्डमानात् / कण्डमानाद्
कण्डमानाभ्याम्
कण्डमानेभ्यः
ષષ્ઠી
कण्डमानस्य
कण्डमानयोः
कण्डमानानाम्
સપ્તમી
कण्डमाने
कण्डमानयोः
कण्डमानेषु


અન્ય