कण्डनीय ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
कण्डनीयः
कण्डनीयौ
कण्डनीयाः
സംബോധന
कण्डनीय
कण्डनीयौ
कण्डनीयाः
ദ്വിതീയാ
कण्डनीयम्
कण्डनीयौ
कण्डनीयान्
തൃതീയാ
कण्डनीयेन
कण्डनीयाभ्याम्
कण्डनीयैः
ചതുർഥീ
कण्डनीयाय
कण्डनीयाभ्याम्
कण्डनीयेभ्यः
പഞ്ചമീ
कण्डनीयात् / कण्डनीयाद्
कण्डनीयाभ्याम्
कण्डनीयेभ्यः
ഷഷ്ഠീ
कण्डनीयस्य
कण्डनीययोः
कण्डनीयानाम्
സപ്തമീ
कण्डनीये
कण्डनीययोः
कण्डनीयेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
कण्डनीयः
कण्डनीयौ
कण्डनीयाः
സംബോധന
कण्डनीय
कण्डनीयौ
कण्डनीयाः
ദ്വിതീയാ
कण्डनीयम्
कण्डनीयौ
कण्डनीयान्
തൃതീയാ
कण्डनीयेन
कण्डनीयाभ्याम्
कण्डनीयैः
ചതുർഥീ
कण्डनीयाय
कण्डनीयाभ्याम्
कण्डनीयेभ्यः
പഞ്ചമീ
कण्डनीयात् / कण्डनीयाद्
कण्डनीयाभ्याम्
कण्डनीयेभ्यः
ഷഷ്ഠീ
कण्डनीयस्य
कण्डनीययोः
कण्डनीयानाम्
സപ്തമീ
कण्डनीये
कण्डनीययोः
कण्डनीयेषु


മറ്റുള്ളവ