कण्डनीय શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
कण्डनीयः
कण्डनीयौ
कण्डनीयाः
સંબોધન
कण्डनीय
कण्डनीयौ
कण्डनीयाः
દ્વિતીયા
कण्डनीयम्
कण्डनीयौ
कण्डनीयान्
તૃતીયા
कण्डनीयेन
कण्डनीयाभ्याम्
कण्डनीयैः
ચતુર્થી
कण्डनीयाय
कण्डनीयाभ्याम्
कण्डनीयेभ्यः
પંચમી
कण्डनीयात् / कण्डनीयाद्
कण्डनीयाभ्याम्
कण्डनीयेभ्यः
ષષ્ઠી
कण्डनीयस्य
कण्डनीययोः
कण्डनीयानाम्
સપ્તમી
कण्डनीये
कण्डनीययोः
कण्डनीयेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
कण्डनीयः
कण्डनीयौ
कण्डनीयाः
સંબોધન
कण्डनीय
कण्डनीयौ
कण्डनीयाः
દ્વિતીયા
कण्डनीयम्
कण्डनीयौ
कण्डनीयान्
તૃતીયા
कण्डनीयेन
कण्डनीयाभ्याम्
कण्डनीयैः
ચતુર્થી
कण्डनीयाय
कण्डनीयाभ्याम्
कण्डनीयेभ्यः
પંચમી
कण्डनीयात् / कण्डनीयाद्
कण्डनीयाभ्याम्
कण्डनीयेभ्यः
ષષ્ઠી
कण्डनीयस्य
कण्डनीययोः
कण्डनीयानाम्
સપ્તમી
कण्डनीये
कण्डनीययोः
कण्डनीयेषु


અન્ય