कण्डनीय শব্দ ৰূপ

(পুংলিংগ )
 
 
 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
कण्डनीयः
कण्डनीयौ
कण्डनीयाः
সম্বোধন
कण्डनीय
कण्डनीयौ
कण्डनीयाः
দ্বিতীয়া
कण्डनीयम्
कण्डनीयौ
कण्डनीयान्
তৃতীয়া
कण्डनीयेन
कण्डनीयाभ्याम्
कण्डनीयैः
চতুৰ্থী
कण्डनीयाय
कण्डनीयाभ्याम्
कण्डनीयेभ्यः
পঞ্চমী
कण्डनीयात् / कण्डनीयाद्
कण्डनीयाभ्याम्
कण्डनीयेभ्यः
ষষ্ঠী
कण्डनीयस्य
कण्डनीययोः
कण्डनीयानाम्
সপ্তমী
कण्डनीये
कण्डनीययोः
कण्डनीयेषु
 
এক.
দ্ৱি
বহু.
প্ৰথমা
कण्डनीयः
कण्डनीयौ
कण्डनीयाः
সম্বোধন
कण्डनीय
कण्डनीयौ
कण्डनीयाः
দ্বিতীয়া
कण्डनीयम्
कण्डनीयौ
कण्डनीयान्
তৃতীয়া
कण्डनीयेन
कण्डनीयाभ्याम्
कण्डनीयैः
চতুৰ্থী
कण्डनीयाय
कण्डनीयाभ्याम्
कण्डनीयेभ्यः
পঞ্চমী
कण्डनीयात् / कण्डनीयाद्
कण्डनीयाभ्याम्
कण्डनीयेभ्यः
ষষ্ঠী
कण्डनीयस्य
कण्डनीययोः
कण्डनीयानाम्
সপ্তমী
कण्डनीये
कण्डनीययोः
कण्डनीयेषु


অন্য