कण्ठस्थ ശബ്ദ രൂപ്
(പുല്ലിംഗം)
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
कण्ठस्थः
कण्ठस्थौ
कण्ठस्थाः
സംബോധന
कण्ठस्थ
कण्ठस्थौ
कण्ठस्थाः
ദ്വിതീയാ
कण्ठस्थम्
कण्ठस्थौ
कण्ठस्थान्
തൃതീയാ
कण्ठस्थेन
कण्ठस्थाभ्याम्
कण्ठस्थैः
ചതുർഥീ
कण्ठस्थाय
कण्ठस्थाभ्याम्
कण्ठस्थेभ्यः
പഞ്ചമീ
कण्ठस्थात् / कण्ठस्थाद्
कण्ठस्थाभ्याम्
कण्ठस्थेभ्यः
ഷഷ്ഠീ
कण्ठस्थस्य
कण्ठस्थयोः
कण्ठस्थानाम्
സപ്തമീ
कण्ठस्थे
कण्ठस्थयोः
कण्ठस्थेषु
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
कण्ठस्थः
कण्ठस्थौ
कण्ठस्थाः
സംബോധന
कण्ठस्थ
कण्ठस्थौ
कण्ठस्थाः
ദ്വിതീയാ
कण्ठस्थम्
कण्ठस्थौ
कण्ठस्थान्
തൃതീയാ
कण्ठस्थेन
कण्ठस्थाभ्याम्
कण्ठस्थैः
ചതുർഥീ
कण्ठस्थाय
कण्ठस्थाभ्याम्
कण्ठस्थेभ्यः
പഞ്ചമീ
कण्ठस्थात् / कण्ठस्थाद्
कण्ठस्थाभ्याम्
कण्ठस्थेभ्यः
ഷഷ്ഠീ
कण्ठस्थस्य
कण्ठस्थयोः
कण्ठस्थानाम्
സപ്തമീ
कण्ठस्थे
कण्ठस्थयोः
कण्ठस्थेषु
മറ്റുള്ളവ