कण्ठस्थ શબ્દ રૂપ
(પુલ્લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
कण्ठस्थः
कण्ठस्थौ
कण्ठस्थाः
સંબોધન
कण्ठस्थ
कण्ठस्थौ
कण्ठस्थाः
દ્વિતીયા
कण्ठस्थम्
कण्ठस्थौ
कण्ठस्थान्
તૃતીયા
कण्ठस्थेन
कण्ठस्थाभ्याम्
कण्ठस्थैः
ચતુર્થી
कण्ठस्थाय
कण्ठस्थाभ्याम्
कण्ठस्थेभ्यः
પંચમી
कण्ठस्थात् / कण्ठस्थाद्
कण्ठस्थाभ्याम्
कण्ठस्थेभ्यः
ષષ્ઠી
कण्ठस्थस्य
कण्ठस्थयोः
कण्ठस्थानाम्
સપ્તમી
कण्ठस्थे
कण्ठस्थयोः
कण्ठस्थेषु
એક.
દ્વિ
બહુ.
પ્રથમા
कण्ठस्थः
कण्ठस्थौ
कण्ठस्थाः
સંબોધન
कण्ठस्थ
कण्ठस्थौ
कण्ठस्थाः
દ્વિતીયા
कण्ठस्थम्
कण्ठस्थौ
कण्ठस्थान्
તૃતીયા
कण्ठस्थेन
कण्ठस्थाभ्याम्
कण्ठस्थैः
ચતુર્થી
कण्ठस्थाय
कण्ठस्थाभ्याम्
कण्ठस्थेभ्यः
પંચમી
कण्ठस्थात् / कण्ठस्थाद्
कण्ठस्थाभ्याम्
कण्ठस्थेभ्यः
ષષ્ઠી
कण्ठस्थस्य
कण्ठस्थयोः
कण्ठस्थानाम्
સપ્તમી
कण्ठस्थे
कण्ठस्थयोः
कण्ठस्थेषु
અન્ય