कण्टकित શબ્દ રૂપ

(નપુંસક લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
कण्टकितम्
कण्टकिते
कण्टकितानि
સંબોધન
कण्टकित
कण्टकिते
कण्टकितानि
દ્વિતીયા
कण्टकितम्
कण्टकिते
कण्टकितानि
તૃતીયા
कण्टकितेन
कण्टकिताभ्याम्
कण्टकितैः
ચતુર્થી
कण्टकिताय
कण्टकिताभ्याम्
कण्टकितेभ्यः
પંચમી
कण्टकितात् / कण्टकिताद्
कण्टकिताभ्याम्
कण्टकितेभ्यः
ષષ્ઠી
कण्टकितस्य
कण्टकितयोः
कण्टकितानाम्
સપ્તમી
कण्टकिते
कण्टकितयोः
कण्टकितेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
कण्टकितम्
कण्टकिते
कण्टकितानि
સંબોધન
कण्टकित
कण्टकिते
कण्टकितानि
દ્વિતીયા
कण्टकितम्
कण्टकिते
कण्टकितानि
તૃતીયા
कण्टकितेन
कण्टकिताभ्याम्
कण्टकितैः
ચતુર્થી
कण्टकिताय
कण्टकिताभ्याम्
कण्टकितेभ्यः
પંચમી
कण्टकितात् / कण्टकिताद्
कण्टकिताभ्याम्
कण्टकितेभ्यः
ષષ્ઠી
कण्टकितस्य
कण्टकितयोः
कण्टकितानाम्
સપ્તમી
कण्टकिते
कण्टकितयोः
कण्टकितेषु


અન્ય