कणितव्य ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
कणितव्यः
कणितव्यौ
कणितव्याः
സംബോധന
कणितव्य
कणितव्यौ
कणितव्याः
ദ്വിതീയാ
कणितव्यम्
कणितव्यौ
कणितव्यान्
തൃതീയാ
कणितव्येन
कणितव्याभ्याम्
कणितव्यैः
ചതുർഥീ
कणितव्याय
कणितव्याभ्याम्
कणितव्येभ्यः
പഞ്ചമീ
कणितव्यात् / कणितव्याद्
कणितव्याभ्याम्
कणितव्येभ्यः
ഷഷ്ഠീ
कणितव्यस्य
कणितव्ययोः
कणितव्यानाम्
സപ്തമീ
कणितव्ये
कणितव्ययोः
कणितव्येषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
कणितव्यः
कणितव्यौ
कणितव्याः
സംബോധന
कणितव्य
कणितव्यौ
कणितव्याः
ദ്വിതീയാ
कणितव्यम्
कणितव्यौ
कणितव्यान्
തൃതീയാ
कणितव्येन
कणितव्याभ्याम्
कणितव्यैः
ചതുർഥീ
कणितव्याय
कणितव्याभ्याम्
कणितव्येभ्यः
പഞ്ചമീ
कणितव्यात् / कणितव्याद्
कणितव्याभ्याम्
कणितव्येभ्यः
ഷഷ്ഠീ
कणितव्यस्य
कणितव्ययोः
कणितव्यानाम्
സപ്തമീ
कणितव्ये
कणितव्ययोः
कणितव्येषु


മറ്റുള്ളവ