कणितव्य શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
कणितव्यः
कणितव्यौ
कणितव्याः
સંબોધન
कणितव्य
कणितव्यौ
कणितव्याः
દ્વિતીયા
कणितव्यम्
कणितव्यौ
कणितव्यान्
તૃતીયા
कणितव्येन
कणितव्याभ्याम्
कणितव्यैः
ચતુર્થી
कणितव्याय
कणितव्याभ्याम्
कणितव्येभ्यः
પંચમી
कणितव्यात् / कणितव्याद्
कणितव्याभ्याम्
कणितव्येभ्यः
ષષ્ઠી
कणितव्यस्य
कणितव्ययोः
कणितव्यानाम्
સપ્તમી
कणितव्ये
कणितव्ययोः
कणितव्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
कणितव्यः
कणितव्यौ
कणितव्याः
સંબોધન
कणितव्य
कणितव्यौ
कणितव्याः
દ્વિતીયા
कणितव्यम्
कणितव्यौ
कणितव्यान्
તૃતીયા
कणितव्येन
कणितव्याभ्याम्
कणितव्यैः
ચતુર્થી
कणितव्याय
कणितव्याभ्याम्
कणितव्येभ्यः
પંચમી
कणितव्यात् / कणितव्याद्
कणितव्याभ्याम्
कणितव्येभ्यः
ષષ્ઠી
कणितव्यस्य
कणितव्ययोः
कणितव्यानाम्
સપ્તમી
कणितव्ये
कणितव्ययोः
कणितव्येषु


અન્ય