कणन શબ્દ રૂપ

(નપુંસક લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
कणनम्
कणने
कणनानि
સંબોધન
कणन
कणने
कणनानि
દ્વિતીયા
कणनम्
कणने
कणनानि
તૃતીયા
कणनेन
कणनाभ्याम्
कणनैः
ચતુર્થી
कणनाय
कणनाभ्याम्
कणनेभ्यः
પંચમી
कणनात् / कणनाद्
कणनाभ्याम्
कणनेभ्यः
ષષ્ઠી
कणनस्य
कणनयोः
कणनानाम्
સપ્તમી
कणने
कणनयोः
कणनेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
कणनम्
कणने
कणनानि
સંબોધન
कणन
कणने
कणनानि
દ્વિતીયા
कणनम्
कणने
कणनानि
તૃતીયા
कणनेन
कणनाभ्याम्
कणनैः
ચતુર્થી
कणनाय
कणनाभ्याम्
कणनेभ्यः
પંચમી
कणनात् / कणनाद्
कणनाभ्याम्
कणनेभ्यः
ષષ્ઠી
कणनस्य
कणनयोः
कणनानाम्
સપ્તમી
कणने
कणनयोः
कणनेषु