कड्डितव्य શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
कड्डितव्यः
कड्डितव्यौ
कड्डितव्याः
સંબોધન
कड्डितव्य
कड्डितव्यौ
कड्डितव्याः
દ્વિતીયા
कड्डितव्यम्
कड्डितव्यौ
कड्डितव्यान्
તૃતીયા
कड्डितव्येन
कड्डितव्याभ्याम्
कड्डितव्यैः
ચતુર્થી
कड्डितव्याय
कड्डितव्याभ्याम्
कड्डितव्येभ्यः
પંચમી
कड्डितव्यात् / कड्डितव्याद्
कड्डितव्याभ्याम्
कड्डितव्येभ्यः
ષષ્ઠી
कड्डितव्यस्य
कड्डितव्ययोः
कड्डितव्यानाम्
સપ્તમી
कड्डितव्ये
कड्डितव्ययोः
कड्डितव्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
कड्डितव्यः
कड्डितव्यौ
कड्डितव्याः
સંબોધન
कड्डितव्य
कड्डितव्यौ
कड्डितव्याः
દ્વિતીયા
कड्डितव्यम्
कड्डितव्यौ
कड्डितव्यान्
તૃતીયા
कड्डितव्येन
कड्डितव्याभ्याम्
कड्डितव्यैः
ચતુર્થી
कड्डितव्याय
कड्डितव्याभ्याम्
कड्डितव्येभ्यः
પંચમી
कड्डितव्यात् / कड्डितव्याद्
कड्डितव्याभ्याम्
कड्डितव्येभ्यः
ષષ્ઠી
कड्डितव्यस्य
कड्डितव्ययोः
कड्डितव्यानाम्
સપ્તમી
कड्डितव्ये
कड्डितव्ययोः
कड्डितव्येषु


અન્ય