कड्डक શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
कड्डकः
कड्डकौ
कड्डकाः
સંબોધન
कड्डक
कड्डकौ
कड्डकाः
દ્વિતીયા
कड्डकम्
कड्डकौ
कड्डकान्
તૃતીયા
कड्डकेन
कड्डकाभ्याम्
कड्डकैः
ચતુર્થી
कड्डकाय
कड्डकाभ्याम्
कड्डकेभ्यः
પંચમી
कड्डकात् / कड्डकाद्
कड्डकाभ्याम्
कड्डकेभ्यः
ષષ્ઠી
कड्डकस्य
कड्डकयोः
कड्डकानाम्
સપ્તમી
कड्डके
कड्डकयोः
कड्डकेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
कड्डकः
कड्डकौ
कड्डकाः
સંબોધન
कड्डक
कड्डकौ
कड्डकाः
દ્વિતીયા
कड्डकम्
कड्डकौ
कड्डकान्
તૃતીયા
कड्डकेन
कड्डकाभ्याम्
कड्डकैः
ચતુર્થી
कड्डकाय
कड्डकाभ्याम्
कड्डकेभ्यः
પંચમી
कड्डकात् / कड्डकाद्
कड्डकाभ्याम्
कड्डकेभ्यः
ષષ્ઠી
कड्डकस्य
कड्डकयोः
कड्डकानाम्
સપ્તમી
कड्डके
कड्डकयोः
कड्डकेषु


અન્ય