कडितव्य ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
कडितव्यः
कडितव्यौ
कडितव्याः
സംബോധന
कडितव्य
कडितव्यौ
कडितव्याः
ദ്വിതീയാ
कडितव्यम्
कडितव्यौ
कडितव्यान्
തൃതീയാ
कडितव्येन
कडितव्याभ्याम्
कडितव्यैः
ചതുർഥീ
कडितव्याय
कडितव्याभ्याम्
कडितव्येभ्यः
പഞ്ചമീ
कडितव्यात् / कडितव्याद्
कडितव्याभ्याम्
कडितव्येभ्यः
ഷഷ്ഠീ
कडितव्यस्य
कडितव्ययोः
कडितव्यानाम्
സപ്തമീ
कडितव्ये
कडितव्ययोः
कडितव्येषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
कडितव्यः
कडितव्यौ
कडितव्याः
സംബോധന
कडितव्य
कडितव्यौ
कडितव्याः
ദ്വിതീയാ
कडितव्यम्
कडितव्यौ
कडितव्यान्
തൃതീയാ
कडितव्येन
कडितव्याभ्याम्
कडितव्यैः
ചതുർഥീ
कडितव्याय
कडितव्याभ्याम्
कडितव्येभ्यः
പഞ്ചമീ
कडितव्यात् / कडितव्याद्
कडितव्याभ्याम्
कडितव्येभ्यः
ഷഷ്ഠീ
कडितव्यस्य
कडितव्ययोः
कडितव्यानाम्
സപ്തമീ
कडितव्ये
कडितव्ययोः
कडितव्येषु


മറ്റുള്ളവ