कडितव्य শব্দ ৰূপ

(পুংলিংগ )
 
 
 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
कडितव्यः
कडितव्यौ
कडितव्याः
সম্বোধন
कडितव्य
कडितव्यौ
कडितव्याः
দ্বিতীয়া
कडितव्यम्
कडितव्यौ
कडितव्यान्
তৃতীয়া
कडितव्येन
कडितव्याभ्याम्
कडितव्यैः
চতুৰ্থী
कडितव्याय
कडितव्याभ्याम्
कडितव्येभ्यः
পঞ্চমী
कडितव्यात् / कडितव्याद्
कडितव्याभ्याम्
कडितव्येभ्यः
ষষ্ঠী
कडितव्यस्य
कडितव्ययोः
कडितव्यानाम्
সপ্তমী
कडितव्ये
कडितव्ययोः
कडितव्येषु
 
এক.
দ্ৱি
বহু.
প্ৰথমা
कडितव्यः
कडितव्यौ
कडितव्याः
সম্বোধন
कडितव्य
कडितव्यौ
कडितव्याः
দ্বিতীয়া
कडितव्यम्
कडितव्यौ
कडितव्यान्
তৃতীয়া
कडितव्येन
कडितव्याभ्याम्
कडितव्यैः
চতুৰ্থী
कडितव्याय
कडितव्याभ्याम्
कडितव्येभ्यः
পঞ্চমী
कडितव्यात् / कडितव्याद्
कडितव्याभ्याम्
कडितव्येभ्यः
ষষ্ঠী
कडितव्यस्य
कडितव्ययोः
कडितव्यानाम्
সপ্তমী
कडितव्ये
कडितव्ययोः
कडितव्येषु


অন্য