कटितव्य શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
कटितव्यः
कटितव्यौ
कटितव्याः
સંબોધન
कटितव्य
कटितव्यौ
कटितव्याः
દ્વિતીયા
कटितव्यम्
कटितव्यौ
कटितव्यान्
તૃતીયા
कटितव्येन
कटितव्याभ्याम्
कटितव्यैः
ચતુર્થી
कटितव्याय
कटितव्याभ्याम्
कटितव्येभ्यः
પંચમી
कटितव्यात् / कटितव्याद्
कटितव्याभ्याम्
कटितव्येभ्यः
ષષ્ઠી
कटितव्यस्य
कटितव्ययोः
कटितव्यानाम्
સપ્તમી
कटितव्ये
कटितव्ययोः
कटितव्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
कटितव्यः
कटितव्यौ
कटितव्याः
સંબોધન
कटितव्य
कटितव्यौ
कटितव्याः
દ્વિતીયા
कटितव्यम्
कटितव्यौ
कटितव्यान्
તૃતીયા
कटितव्येन
कटितव्याभ्याम्
कटितव्यैः
ચતુર્થી
कटितव्याय
कटितव्याभ्याम्
कटितव्येभ्यः
પંચમી
कटितव्यात् / कटितव्याद्
कटितव्याभ्याम्
कटितव्येभ्यः
ષષ્ઠી
कटितव्यस्य
कटितव्ययोः
कटितव्यानाम्
સપ્તમી
कटितव्ये
कटितव्ययोः
कटितव्येषु


અન્ય