कटक्य શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
कटक्यः
कटक्यौ
कटक्याः
સંબોધન
कटक्य
कटक्यौ
कटक्याः
દ્વિતીયા
कटक्यम्
कटक्यौ
कटक्यान्
તૃતીયા
कटक्येन
कटक्याभ्याम्
कटक्यैः
ચતુર્થી
कटक्याय
कटक्याभ्याम्
कटक्येभ्यः
પંચમી
कटक्यात् / कटक्याद्
कटक्याभ्याम्
कटक्येभ्यः
ષષ્ઠી
कटक्यस्य
कटक्ययोः
कटक्यानाम्
સપ્તમી
कटक्ये
कटक्ययोः
कटक्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
कटक्यः
कटक्यौ
कटक्याः
સંબોધન
कटक्य
कटक्यौ
कटक्याः
દ્વિતીયા
कटक्यम्
कटक्यौ
कटक्यान्
તૃતીયા
कटक्येन
कटक्याभ्याम्
कटक्यैः
ચતુર્થી
कटक्याय
कटक्याभ्याम्
कटक्येभ्यः
પંચમી
कटक्यात् / कटक्याद्
कटक्याभ्याम्
कटक्येभ्यः
ષષ્ઠી
कटक्यस्य
कटक्ययोः
कटक्यानाम्
સપ્તમી
कटक्ये
कटक्ययोः
कटक्येषु


અન્ય