कञ्च्य ശബ്ദ രൂപ്

(പുല്ലിംഗം)

 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
कञ्च्यः
कञ्च्यौ
कञ्च्याः
സംബോധന
कञ्च्य
कञ्च्यौ
कञ्च्याः
ദ്വിതീയാ
कञ्च्यम्
कञ्च्यौ
कञ्च्यान्
തൃതീയാ
कञ्च्येन
कञ्च्याभ्याम्
कञ्च्यैः
ചതുർഥീ
कञ्च्याय
कञ्च्याभ्याम्
कञ्च्येभ्यः
പഞ്ചമീ
कञ्च्यात् / कञ्च्याद्
कञ्च्याभ्याम्
कञ्च्येभ्यः
ഷഷ്ഠീ
कञ्च्यस्य
कञ्च्ययोः
कञ्च्यानाम्
സപ്തമീ
कञ्च्ये
कञ्च्ययोः
कञ्च्येषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
कञ्च्यः
कञ्च्यौ
कञ्च्याः
സംബോധന
कञ्च्य
कञ्च्यौ
कञ्च्याः
ദ്വിതീയാ
कञ्च्यम्
कञ्च्यौ
कञ्च्यान्
തൃതീയാ
कञ्च्येन
कञ्च्याभ्याम्
कञ्च्यैः
ചതുർഥീ
कञ्च्याय
कञ्च्याभ्याम्
कञ्च्येभ्यः
പഞ്ചമീ
कञ्च्यात् / कञ्च्याद्
कञ्च्याभ्याम्
कञ्च्येभ्यः
ഷഷ്ഠീ
कञ्च्यस्य
कञ्च्ययोः
कञ्च्यानाम्
സപ്തമീ
कञ्च्ये
कञ्च्ययोः
कञ्च्येषु


മറ്റുള്ളവ